Original

अपयातोऽसि कौन्तेय राजा द्रष्टव्य इत्यपि ।स राजा भवता दृष्टः कुशली च युधिष्ठिरः ॥ ४ ॥

Segmented

अपयातो ऽसि कौन्तेय राजा द्रष्टव्य इत्य् अपि स राजा भवता दृष्टः कुशली च युधिष्ठिरः

Analysis

Word Lemma Parse
अपयातो अपया pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
द्रष्टव्य दृश् pos=va,g=m,c=1,n=s,f=krtya
इत्य् इति pos=i
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
कुशली कुशलिन् pos=a,g=m,c=1,n=s
pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s