Original

तद्भूतं सर्वभूतानामभावाय किलार्जुन ।तपस्तप्त्वा वरं प्राप्तं कृतमन्धं स्वयंभुवा ॥ ३९ ॥

Segmented

तद् भूतम् सर्व-भूतानाम् अभावाय किल अर्जुन तपस् तप्त्वा वरम् प्राप्तम् कृतम् अन्धम् स्वयंभुवा

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
अभावाय अभाव pos=n,g=m,c=4,n=s
किल किल pos=i
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
तपस् तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
वरम् वर pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अन्धम् अन्ध pos=a,g=n,c=1,n=s
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s