Original

अदृष्टपूर्वमपि तत्सत्त्वं तेन हतं तदा ।अन्वेव च ततो व्योम्नः पुष्पवर्षमवापतत् ॥ ३७ ॥

Segmented

अ दृष्ट-पूर्वम् अपि तत् सत्त्वम् तेन हतम् तदा अन्व् एव च ततो व्योम्नः पुष्प-वर्षम् अवापतत्

Analysis

Word Lemma Parse
pos=i
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
अपि अपि pos=i
तत् तद् pos=n,g=n,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
हतम् हन् pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i
अन्व् अनु pos=i
एव एव pos=i
pos=i
ततो ततस् pos=i
व्योम्नः व्योमन् pos=n,g=m,c=5,n=s
पुष्प पुष्प pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
अवापतत् अवपत् pos=v,p=3,n=s,l=lan