Original

स कदाचिन्मृगाँल्लिप्सुर्नान्वविन्दत्प्रयत्नवान् ।अथापश्यत्स पीतोदं श्वापदं घ्राणचक्षुषम् ॥ ३६ ॥

Segmented

अथ अपश्यत् स पीत-उदम् श्वापदम् घ्राण-चक्षुषम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पीत पा pos=va,comp=y,f=part
उदम् उद pos=n,g=m,c=2,n=s
श्वापदम् श्वापद pos=n,g=m,c=2,n=s
घ्राण घ्राण pos=n,comp=y
चक्षुषम् चक्षुस् pos=n,g=m,c=2,n=s