Original

सोऽन्धौ च मातापितरौ बिभर्त्यन्यांश्च संश्रितान् ।स्वधर्मनिरतो नित्यं सत्यवागनसूयकः ॥ ३५ ॥

Segmented

सो ऽन्धौ च माता-पितरौ बिभर्त्य् अन्यांः च संश्रितान् स्वधर्म-निरतः नित्यम् सत्य-वाच् अनसूयकः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्धौ अन्ध pos=a,g=m,c=2,n=d
pos=i
माता माता pos=n,comp=y
पितरौ पितृ pos=n,g=m,c=2,n=d
बिभर्त्य् भृ pos=v,p=3,n=s,l=lat
अन्यांः अन्य pos=n,g=m,c=2,n=p
pos=i
संश्रितान् संश्रि pos=va,g=m,c=2,n=p,f=part
स्वधर्म स्वधर्म pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
सत्य सत्य pos=n,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
अनसूयकः अनसूयक pos=a,g=m,c=1,n=s