Original

कृष्ण उवाच ।मृगव्याधोऽभवत्कश्चिद्बलाको नाम भारत ।यात्रार्थं पुत्रदारस्य मृगान्हन्ति न कामतः ॥ ३४ ॥

Segmented

कृष्ण उवाच मृगव्याधो ऽभवत् कश्चिद् बलाको नाम भारत यात्रा-अर्थम् पुत्र-दारस्य मृगान् हन्ति न कामतः

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मृगव्याधो मृगव्याध pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
बलाको बलाक pos=n,g=m,c=1,n=s
नाम नाम pos=i
भारत भारत pos=n,g=m,c=8,n=s
यात्रा यात्रा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
दारस्य दार pos=n,g=m,c=6,n=s
मृगान् मृग pos=n,g=m,c=2,n=p
हन्ति हन् pos=v,p=3,n=s,l=lat
pos=i
कामतः काम pos=n,g=m,c=5,n=s