Original

अर्जुन उवाच ।आचक्ष्व भगवन्नेतद्यथा विद्यामहं तथा ।बलाकान्धाभिसंबद्धं नदीनां कौशिकस्य च ॥ ३३ ॥

Segmented

अर्जुन उवाच आचक्ष्व भगवन्न् एतद् यथा विद्याम् अहम् तथा बलाक-अन्ध-अभिसंबद्धम् नदीनाम् कौशिकस्य च

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
विद्याम् विद् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
तथा तथा pos=i
बलाक बलाक pos=n,comp=y
अन्ध अन्ध pos=a,comp=y
अभिसंबद्धम् अभिसम्बन्ध् pos=va,g=n,c=2,n=s,f=part
नदीनाम् नदी pos=n,g=f,c=6,n=p
कौशिकस्य कौशिक pos=n,g=m,c=6,n=s
pos=i