Original

किमाश्चर्यं पुनर्मूढो धर्मकामोऽप्यपण्डितः ।सुमहत्प्राप्नुयात्पापमापगामिव कौशिकः ॥ ३२ ॥

Segmented

किम् आश्चर्यम् पुनः मूढो धर्म-कामः ऽप्य् अपण्डितः सु महत् प्राप्नुयात् पापम् आपगाम् इव कौशिकः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अपण्डितः अपण्डित pos=a,g=m,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
पापम् पाप pos=n,g=n,c=2,n=s
आपगाम् आपगा pos=n,g=f,c=2,n=s
इव इव pos=i
कौशिकः कौशिक pos=n,g=m,c=1,n=s