Original

किमाश्चर्यं कृतप्रज्ञः पुरुषोऽपि सुदारुणः ।सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ॥ ३१ ॥

Segmented

किम् आश्चर्यम् कृत-प्रज्ञः पुरुषो ऽपि सु दारुणः सु महत् प्राप्नुयात् पुण्यम् बलाको अन्ध-वधात् इव

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
कृत कृ pos=va,comp=y,f=part
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
बलाको बलाक pos=n,g=m,c=1,n=s
अन्ध अन्ध pos=a,comp=y
वधात् वध pos=n,g=m,c=5,n=s
इव इव pos=i