Original

तादृशं पश्यते बालो यस्य सत्यमनुष्ठितम् ।सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ॥ ३० ॥

Segmented

तादृशम् पश्यते बालो यस्य सत्यम् अनुष्ठितम् सत्य-अनृते विनिश्चित्य ततो भवति धर्म-विद्

Analysis

Word Lemma Parse
तादृशम् तादृश pos=a,g=n,c=2,n=s
पश्यते पश् pos=v,p=3,n=s,l=lat
बालो बाल pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
अनुष्ठितम् अनुष्ठा pos=va,g=n,c=1,n=s,f=part
सत्य सत्य pos=n,comp=y
अनृते अनृत pos=n,g=n,c=2,n=d
विनिश्चित्य विनिश्चि pos=vi
ततो ततस् pos=i
भवति भू pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s