Original

नेह पश्यामि योद्धव्यं तव किंचिद्धनंजय ।ते ध्वस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता ॥ ३ ॥

Segmented

न इह पश्यामि योद्धव्यम् तव किंचिद् धनंजय ते ध्वस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता

Analysis

Word Lemma Parse
pos=i
इह इह pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
योद्धव्यम् युध् pos=va,g=n,c=2,n=s,f=krtya
तव त्वद् pos=n,g=,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
ध्वस्ता ध्वंस् pos=va,g=m,c=1,n=p,f=part
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
हि हि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
भीमेन भीम pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s