Original

भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत् ।सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत् ॥ २८ ॥

Segmented

भवेत् सत्यम् अवक्तव्यम् वक्तव्यम् अनृतम् भवेत् सर्व-स्वस्य अपहारे तु वक्तव्यम् अनृतम् भवेत्

Analysis

Word Lemma Parse
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सत्यम् सत्य pos=n,g=n,c=1,n=s
अवक्तव्यम् अवक्तव्य pos=a,g=n,c=1,n=s
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
अनृतम् अनृत pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
स्वस्य स्व pos=n,g=n,c=6,n=s
अपहारे अपहार pos=n,g=m,c=7,n=s
तु तु pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
अनृतम् अनृत pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin