Original

सत्यस्य वचनं साधु न सत्याद्विद्यते परम् ।तत्त्वेनैतत्सुदुर्ज्ञेयं यस्य सत्यमनुष्ठितम् ॥ २७ ॥

Segmented

सत्यस्य वचनम् साधु न सत्याद् विद्यते परम् तत्त्वेन एतत् सु दुर्ज्ञेयम् यस्य सत्यम् अनुष्ठितम्

Analysis

Word Lemma Parse
सत्यस्य सत्य pos=n,g=n,c=6,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
pos=i
सत्याद् सत्य pos=n,g=n,c=5,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=1,n=s
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सु सु pos=i
दुर्ज्ञेयम् दुर्ज्ञेय pos=a,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
अनुष्ठितम् अनुष्ठा pos=va,g=n,c=1,n=s,f=part