Original

विदुरो वा तथा क्षत्ता कुन्ती वापि यशस्विनी ।तत्ते वक्ष्यामि तत्त्वेन तन्निबोध धनंजय ॥ २६ ॥

Segmented

विदुरो वा तथा क्षत्ता कुन्ती वा अपि यशस्विनी तत् ते वक्ष्यामि तत्त्वेन तन् निबोध धनंजय

Analysis

Word Lemma Parse
विदुरो विदुर pos=n,g=m,c=1,n=s
वा वा pos=i
तथा तथा pos=i
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
वा वा pos=i
अपि अपि pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
तन् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
धनंजय धनंजय pos=n,g=m,c=8,n=s