Original

इदं धर्मरहस्यं च वक्ष्यामि भरतर्षभ ।यद्ब्रूयात्तव भीष्मो वा धर्मज्ञो वा युधिष्ठिरः ॥ २५ ॥

Segmented

इदम् धर्म-रहस्यम् च वक्ष्यामि भरत-ऋषभ यद् ब्रूयात् तव भीष्मो वा धर्म-ज्ञः वा युधिष्ठिरः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
रहस्यम् रहस्य pos=n,g=n,c=2,n=s
pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
वा वा pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
वा वा pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s