Original

अयुध्यमानस्य वधस्तथाशस्त्रस्य भारत ।पराङ्मुखस्य द्रवतः शरणं वाभिगच्छतः ।कृताञ्जलेः प्रपन्नस्य न वधः पूज्यते बुधैः ॥ २२ ॥

Segmented

अयुध्यमानस्य वधस् तथा अशस्त्रस्य भारत पराङ्मुखस्य द्रवतः शरणम् वा अभिगम् कृत-अञ्जलि प्रपन्नस्य न वधः पूज्यते बुधैः

Analysis

Word Lemma Parse
अयुध्यमानस्य अयुध्यमान pos=a,g=m,c=6,n=s
वधस् वध pos=n,g=m,c=1,n=s
तथा तथा pos=i
अशस्त्रस्य अशस्त्र pos=a,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
पराङ्मुखस्य पराङ्मुख pos=a,g=m,c=6,n=s
द्रवतः द्रु pos=va,g=m,c=6,n=s,f=part
शरणम् शरण pos=n,g=n,c=2,n=s
वा वा pos=i
अभिगम् अभिगम् pos=va,g=m,c=6,n=s,f=part
कृत कृ pos=va,comp=y,f=part
अञ्जलि अञ्जलि pos=n,g=m,c=6,n=s
प्रपन्नस्य प्रपद् pos=va,g=m,c=6,n=s,f=part
pos=i
वधः वध pos=n,g=m,c=1,n=s
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
बुधैः बुध pos=a,g=m,c=3,n=p