Original

स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम् ।हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव ॥ २१ ॥

Segmented

स कथम् भ्रातरम् ज्येष्ठम् राजानम् धर्म-कोविदम् हन्याद् भवान् नर-श्रेष्ठ प्राकृतो ऽन्यः पुमान् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
कोविदम् कोविद pos=a,g=m,c=2,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
भवान् भवत् pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
प्राकृतो प्राकृत pos=a,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
इव इव pos=i