Original

प्राणिनामवधस्तात सर्वज्यायान्मतो मम ।अनृतं तु भवेद्वाच्यं न च हिंस्यात्कथंचन ॥ २० ॥

Segmented

प्राणिनाम् अवधस् तात सर्व-ज्यायान् मतो मम अनृतम् तु भवेद् वाच्यम् न च हिंस्यात् कथंचन

Analysis

Word Lemma Parse
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
अवधस् अवध pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
ज्यायान् ज्यायस् pos=a,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
अनृतम् अनृत pos=a,g=n,c=1,n=s
तु तु pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
pos=i
pos=i
हिंस्यात् हिंस् pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i