Original

तस्य कोपं समुद्वीक्ष्य चित्तज्ञः केशवस्तदा ।उवाच किमिदं पार्थ गृहीतः खड्ग इत्युत ॥ २ ॥

Segmented

तस्य कोपम् समुद्वीक्ष्य चित्त-ज्ञः केशवस् तदा उवाच किम् इदम् पार्थ गृहीतः खड्ग इत्य् उत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कोपम् कोप pos=n,g=m,c=2,n=s
समुद्वीक्ष्य समुद्वीक्ष् pos=vi
चित्त चित्त pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
केशवस् केशव pos=n,g=m,c=1,n=s
तदा तदा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
किम् किम् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
गृहीतः ग्रह् pos=va,g=m,c=1,n=s,f=part
खड्ग खड्ग pos=n,g=m,c=1,n=s
इत्य् इति pos=i
उत उत pos=i