Original

अविज्ञानाद्भवान्यच्च धर्मं रक्षति धर्मवित् ।प्राणिनां हि वधं पार्थ धार्मिको नावबुध्यते ॥ १९ ॥

Segmented

अविज्ञानाद् भवान् यच् च धर्मम् रक्षति धर्म-विद् प्राणिनाम् हि वधम् पार्थ धार्मिको न अवबुध्यते

Analysis

Word Lemma Parse
अविज्ञानाद् अविज्ञान pos=n,g=n,c=5,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
यच् यत् pos=i
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
हि हि pos=i
वधम् वध pos=n,g=m,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
धार्मिको धार्मिक pos=a,g=m,c=1,n=s
pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat