Original

न हि कार्यमकार्यं वा सुखं ज्ञातुं कथंचन ।श्रुतेन ज्ञायते सर्वं तच्च त्वं नावबुध्यसे ॥ १८ ॥

Segmented

न हि कार्यम् अकार्यम् वा सुखम् ज्ञातुम् कथंचन श्रुतेन ज्ञायते सर्वम् तच् च त्वम् न अवबुध्यसे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
कार्यम् कार्य pos=n,g=n,c=2,n=s
अकार्यम् अकार्य pos=n,g=n,c=2,n=s
वा वा pos=i
सुखम् सुखम् pos=i
ज्ञातुम् ज्ञा pos=vi
कथंचन कथंचन pos=i
श्रुतेन श्रुत pos=n,g=n,c=3,n=s
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
तच् तद् pos=n,g=n,c=2,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat