Original

अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये ।अवशो मुह्यते पार्थ यथा त्वं मूढ एव तु ॥ १७ ॥

Segmented

अ निश्चय-ज्ञः हि नरः कार्य-अकार्य-विनिश्चये अवशो मुह्यते पार्थ यथा त्वम् मूढ एव तु

Analysis

Word Lemma Parse
pos=i
निश्चय निश्चय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
हि हि pos=i
नरः नर pos=n,g=m,c=1,n=s
कार्य कार्य pos=n,comp=y
अकार्य अकार्य pos=n,comp=y
विनिश्चये विनिश्चय pos=n,g=m,c=7,n=s
अवशो अवश pos=a,g=m,c=1,n=s
मुह्यते मुह् pos=v,p=3,n=s,l=lat
पार्थ पार्थ pos=n,g=m,c=8,n=s
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मूढ मुह् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तु तु pos=i