Original

अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः ।समासविस्तरविदां न तेषां वेत्थ निश्चयम् ॥ १६ ॥

Segmented

अनुसृत्य तु ये धर्मम् कवयः समुपस्थिताः समास-विस्तर-विदाम् न तेषाम् वेत्थ निश्चयम्

Analysis

Word Lemma Parse
अनुसृत्य अनुसृ pos=vi
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
कवयः कवि pos=n,g=m,c=1,n=p
समुपस्थिताः समुपस्था pos=va,g=m,c=1,n=p,f=part
समास समास pos=n,comp=y
विस्तर विस्तर pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वेत्थ विद् pos=v,p=2,n=s,l=lit
निश्चयम् निश्चय pos=n,g=m,c=2,n=s