Original

कृष्ण उवाच ।इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया ।अकाले पुरुषव्याघ्र संरम्भक्रिययानया ।न हि धर्मविभागज्ञः कुर्यादेवं धनंजय ॥ १४ ॥

Segmented

कृष्ण उवाच इदानीम् पार्थ जानामि न वृद्धाः सेवितास् त्वया अकाले पुरुष-व्याघ्र संरम्भ-क्रियया अनया न हि धर्म-विभाग-ज्ञः कुर्याद् एवम् धनंजय

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदानीम् इदानीम् pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
pos=i
वृद्धाः वृद्ध pos=a,g=m,c=1,n=p
सेवितास् सेव् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अकाले अकाल pos=n,g=m,c=7,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
संरम्भ संरम्भ pos=n,comp=y
क्रियया क्रिया pos=n,g=f,c=3,n=s
अनया इदम् pos=n,g=f,c=3,n=s
pos=i
हि हि pos=i
धर्म धर्म pos=n,comp=y
विभाग विभाग pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
धनंजय धनंजय pos=n,g=m,c=8,n=s