Original

किं वा त्वं मन्यसे प्राप्तमस्मिन्काले समुत्थिते ।त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम् ।तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान् ॥ १३ ॥

Segmented

किम् वा त्वम् मन्यसे प्राप्तम् अस्मिन् काले समुत्थिते त्वम् अस्य जगतस् तात वेत्थ सर्वम् गतागतम् तत् तथा प्रकरिष्यामि यथा माम् वक्ष्यते भवान्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
अस्मिन् इदम् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
समुत्थिते समुत्था pos=va,g=m,c=7,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
जगतस् जगन्त् pos=n,g=n,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=2,n=s
गतागतम् गतागत pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
प्रकरिष्यामि प्रकृ pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
माम् मद् pos=n,g=,c=2,n=s
वक्ष्यते वच् pos=v,p=3,n=s,l=lrt
भवान् भवत् pos=a,g=m,c=1,n=s