Original

सोऽहं युधिष्ठिरं हत्वा सत्येऽप्यानृण्यतां गतः ।विशोको विज्वरश्चापि भविष्यामि जनार्दन ॥ १२ ॥

Segmented

सो ऽहम् युधिष्ठिरम् हत्वा सत्ये ऽप्य् आनृण्य-ताम् गतः विशोको विज्वरः च अपि भविष्यामि जनार्दन

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
सत्ये सत्य pos=n,g=n,c=7,n=s
ऽप्य् अपि pos=i
आनृण्य आनृण्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
विशोको विशोक pos=a,g=m,c=1,n=s
विज्वरः विज्वर pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
भविष्यामि भू pos=v,p=1,n=s,l=lrt
जनार्दन जनार्दन pos=n,g=m,c=8,n=s