Original

त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम् ।समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत ॥ ११६ ॥

Segmented

त्वद्-बुद्धि-प्लवम् आसाद्य दुःख-शोक-अर्णवात् वयम् समुत्तीर्णाः सह अमात्याः स नाथाः स्म त्वया अच्युत

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
प्लवम् प्लव pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
अर्णवात् अर्णव pos=n,g=m,c=5,n=s
वयम् मद् pos=n,g=,c=1,n=p
समुत्तीर्णाः समुत्तृ pos=va,g=m,c=1,n=p,f=part
सह सह pos=i
अमात्याः अमात्य pos=n,g=m,c=1,n=p
pos=i
नाथाः नाथ pos=n,g=m,c=1,n=p
स्म स्म pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s