Original

भवन्तं नाथमासाद्य आवां व्यसनसागरात् ।घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ ॥ ११५ ॥

Segmented

भवन्तम् नाथम् आसाद्य आवाम् व्यसन-सागरात् घोराद् अद्य समुत्तीर्णाव् उभाव् अज्ञान-मोहितौ

Analysis

Word Lemma Parse
भवन्तम् भवत् pos=a,g=m,c=2,n=s
नाथम् नाथ pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
आवाम् मद् pos=n,g=,c=2,n=d
व्यसन व्यसन pos=n,comp=y
सागरात् सागर pos=n,g=m,c=5,n=s
घोराद् घोर pos=a,g=m,c=5,n=s
अद्य अद्य pos=i
समुत्तीर्णाव् समुत्तृ pos=va,g=m,c=1,n=d,f=part
उभाव् उभ् pos=n,g=m,c=1,n=d
अज्ञान अज्ञान pos=n,comp=y
मोहितौ मोहय् pos=va,g=m,c=1,n=d,f=part