Original

एवमेतद्यथात्थ त्वमस्त्येषोऽतिक्रमो मम ।अनुनीतोऽस्मि गोविन्द तारितश्चाद्य माधव ।मोक्षिता व्यसनाद्घोराद्वयमद्य त्वयाच्युत ॥ ११४ ॥

Segmented

एवम् एतद् यथा आत्थ त्वम् अस्त्य् एषो ऽतिक्रमो मम अनुनीतो ऽस्मि गोविन्द तारितः च अद्य माधव मोक्षिता व्यसनाद् घोराद् वयम् अद्य त्वया अच्युत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्त्य् अस् pos=v,p=3,n=s,l=lat
एषो एतद् pos=n,g=m,c=1,n=s
ऽतिक्रमो अतिक्रम pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
अनुनीतो अनुनी pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
तारितः तारय् pos=va,g=m,c=1,n=s,f=part
pos=i
अद्य अद्य pos=i
माधव माधव pos=n,g=m,c=8,n=s
मोक्षिता मोक्षय् pos=va,g=m,c=1,n=p,f=part
व्यसनाद् व्यसन pos=n,g=n,c=5,n=s
घोराद् घोर pos=a,g=n,c=5,n=s
वयम् मद् pos=n,g=,c=1,n=p
अद्य अद्य pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अच्युत अच्युत pos=n,g=m,c=8,n=s