Original

इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः ।ससंभ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा ।कृताञ्जलिमिदं वाक्यमुवाचानन्तरं वचः ॥ ११३ ॥

Segmented

इति कृष्ण-वचः श्रुत्वा धर्मराजो युधिष्ठिरः स संभ्रमम् हृषीकेशम् उत्थाप्य प्रणतम् तदा कृताञ्जलिम् इदम् वाक्यम् उवाच अनन्तरम् वचः

Analysis

Word Lemma Parse
इति इति pos=i
कृष्ण कृष्ण pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i
संभ्रमम् सम्भ्रम pos=n,g=n,c=2,n=s
हृषीकेशम् हृषीकेश pos=n,g=m,c=2,n=s
उत्थाप्य उत्थापय् pos=vi
प्रणतम् प्रणम् pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
कृताञ्जलिम् कृताञ्जलि pos=a,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनन्तरम् अनन्तरम् pos=i
वचः वचस् pos=n,g=n,c=2,n=s