Original

शरणं त्वां महाराज प्रपन्नौ स्व उभावपि ।क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः ॥ १११ ॥

Segmented

शरणम् त्वाम् महा-राज प्रपन्नौ स्व उभाव् अपि क्षन्तुम् अर्हसि मे राजन् प्रणतस्य अभियाच्

Analysis

Word Lemma Parse
शरणम् शरण pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रपन्नौ प्रपद् pos=va,g=m,c=1,n=d,f=part
स्व अस् pos=v,p=1,n=d,l=lat
उभाव् उभ् pos=n,g=m,c=1,n=d
अपि अपि pos=i
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रणतस्य प्रणम् pos=va,g=m,c=6,n=s,f=part
अभियाच् अभियाच् pos=va,g=m,c=6,n=s,f=part