Original

तस्मात्त्वं वै महाबाहो मम पार्थस्य चोभयोः ।व्यतिक्रममिमं राजन्संक्षमस्वार्जुनं प्रति ॥ ११० ॥

Segmented

तस्मात् त्वम् वै महा-बाहो मम पार्थस्य च उभयोः व्यतिक्रमम् इमम् राजन् संक्षमस्व अर्जुनम् प्रति

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वै वै pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
व्यतिक्रमम् व्यतिक्रम pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
संक्षमस्व संक्षम् pos=v,p=2,n=s,l=lot
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i