Original

तस्मादेनं वधिष्यामि राजानं धर्मभीरुकम् ।प्रतिज्ञां पालयिष्यामि हत्वेमं नरसत्तमम् ।एतदर्थं मया खड्गो गृहीतो यदुनन्दन ॥ ११ ॥

Segmented

तस्माद् एनम् वधिष्यामि राजानम् धर्म-भीरुकम् प्रतिज्ञाम् पालयिष्यामि हत्वा इमम् नर-सत्तमम् एतद्-अर्थम् मया खड्गो गृहीतो यदुनन्दन

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
वधिष्यामि वध् pos=v,p=1,n=s,l=lrt
राजानम् राजन् pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
भीरुकम् भीरुक pos=a,g=m,c=2,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
पालयिष्यामि पालय् pos=v,p=1,n=s,l=lrt
हत्वा हन् pos=vi
इमम् इदम् pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
एतद् एतद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
खड्गो खड्ग pos=n,g=m,c=1,n=s
गृहीतो ग्रह् pos=va,g=m,c=1,n=s,f=part
यदुनन्दन यदुनन्दन pos=n,g=m,c=8,n=s