Original

अतः सत्यां प्रतिज्ञां तां पार्थेन परिरक्षता ।मच्छन्दादवमानोऽयं कृतस्तव महीपते ।गुरूणामवमानो हि वध इत्यभिधीयते ॥ १०९ ॥

Segmented

अतः सत्याम् प्रतिज्ञाम् ताम् पार्थेन परिरक्षता मद्-छन्दतः अवमानो ऽयम् कृतस् तव महीपते गुरूणाम् अवमानो हि वध इत्य् अभिधीयते

Analysis

Word Lemma Parse
अतः अतस् pos=i
सत्याम् सत्य pos=a,g=f,c=2,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
परिरक्षता परिरक्ष् pos=va,g=m,c=3,n=s,f=part
मद् मद् pos=n,comp=y
छन्दतः छन्द pos=n,g=m,c=5,n=s
अवमानो अवमान pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कृतस् कृ pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
महीपते महीपति pos=n,g=m,c=8,n=s
गुरूणाम् गुरु pos=n,g=m,c=6,n=p
अवमानो अवमान pos=n,g=m,c=1,n=s
हि हि pos=i
वध वध pos=n,g=m,c=1,n=s
इत्य् इति pos=i
अभिधीयते अभिधा pos=v,p=3,n=s,l=lat