Original

राजन्विदितमेतत्ते यथा गाण्डीवधन्वनः ।प्रतिज्ञा सत्यसंधस्य गाण्डीवं प्रति विश्रुता ॥ १०७ ॥

Segmented

राजन् विदितम् एतत् ते यथा गाण्डीवधन्वनः प्रतिज्ञा सत्य-संधस्य गाण्डीवम् प्रति विश्रुता

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यथा यथा pos=i
गाण्डीवधन्वनः गाण्डीवधन्वन् pos=n,g=m,c=6,n=s
प्रतिज्ञा प्रतिज्ञा pos=n,g=f,c=1,n=s
सत्य सत्य pos=a,comp=y
संधस्य संधा pos=n,g=m,c=6,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
विश्रुता विश्रु pos=va,g=f,c=1,n=s,f=part