Original

इत्येवमुक्त्वा सहसोत्पपात राजा ततस्तच्छयनं विहाय ।इयेष निर्गन्तुमथो वनाय तं वासुदेवः प्रणतोऽभ्युवाच ॥ १०६ ॥

Segmented

इत्य् एवम् उक्त्वा सहसा उत्पपात राजा ततस् तत् शयनम् विहाय इयेष निर्गन्तुम् अथो वनाय तम् वासुदेवः प्रणतो ऽभ्युवाच

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
सहसा सहसा pos=i
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
शयनम् शयन pos=n,g=n,c=2,n=s
विहाय विहा pos=vi
इयेष इष् pos=v,p=3,n=s,l=lit
निर्गन्तुम् निर्गम् pos=vi
अथो अथो pos=i
वनाय वन pos=n,g=n,c=4,n=s
तम् तद् pos=n,g=m,c=2,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
प्रणतो प्रणम् pos=va,g=m,c=1,n=s,f=part
ऽभ्युवाच अभिवच् pos=v,p=3,n=s,l=lit