Original

न चास्मि शक्तः परुषाणि सोढुं पुनस्तवेमानि रुषान्वितस्य ।भीमोऽस्तु राजा मम जीवितेन किं कार्यमद्यावमतस्य वीर ॥ १०५ ॥

Segmented

न च अस्मि शक्तः परुषाणि सोढुम् पुनस् ते इमानि रुषा अन्वितस्य भीमो ऽस्तु राजा मम जीवितेन किम् कार्यम् अद्य अवमतस्य वीर

Analysis

Word Lemma Parse
pos=i
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
परुषाणि परुष pos=a,g=n,c=2,n=p
सोढुम् सह् pos=vi
पुनस् पुनर् pos=i
ते त्वद् pos=n,g=,c=6,n=s
इमानि इदम् pos=n,g=n,c=2,n=p
रुषा रुष् pos=n,g=f,c=3,n=s
अन्वितस्य अन्वित pos=a,g=m,c=6,n=s
भीमो भीम pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
राजा राजन् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
जीवितेन जीवित pos=n,g=n,c=3,n=s
किम् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अद्य अद्य pos=i
अवमतस्य अवमन् pos=va,g=m,c=6,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s