Original

गच्छाम्यहं वनमेवाद्य पापः सुखं भवान्वर्ततां मद्विहीनः ।योग्यो राजा भीमसेनो महात्मा क्लीबस्य वा मम किं राज्यकृत्यम् ॥ १०४ ॥

Segmented

गच्छाम्य् अहम् वनम् एव अद्य पापः सुखम् भवान् वर्तताम् मद्-विहीनः योग्यो राजा भीमसेनो महात्मा क्लीबस्य वा मम किम् राज्य-कृत्यम्

Analysis

Word Lemma Parse
गच्छाम्य् गम् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
एव एव pos=i
अद्य अद्य pos=i
पापः पाप pos=a,g=m,c=1,n=s
सुखम् सुखम् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
वर्तताम् वृत् pos=v,p=3,n=s,l=lot
मद् मद् pos=n,comp=y
विहीनः विहा pos=va,g=m,c=1,n=s,f=part
योग्यो योग्य pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
क्लीबस्य क्लीब pos=a,g=m,c=6,n=s
वा वा pos=i
मम मद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=1,n=s
राज्य राज्य pos=n,comp=y
कृत्यम् कृत्य pos=n,g=n,c=1,n=s