Original

पापस्य पापव्यसनान्वितस्य विमूढबुद्धेरलसस्य भीरोः ।वृद्धावमन्तुः परुषस्य चैव किं ते चिरं मामनुवृत्य रूक्षम् ॥ १०३ ॥

Segmented

पापस्य पाप-व्यसन-अन्वितस्य विमूढ-बुद्धेः अलसस्य भीरोः वृद्ध-अवमन्तृ परुषस्य च एव किम् ते चिरम् माम् अनुवृत्य रूक्षम्

Analysis

Word Lemma Parse
पापस्य पाप pos=a,g=m,c=6,n=s
पाप पाप pos=a,comp=y
व्यसन व्यसन pos=n,comp=y
अन्वितस्य अन्वित pos=a,g=m,c=6,n=s
विमूढ विमुह् pos=va,comp=y,f=part
बुद्धेः बुद्धि pos=n,g=m,c=6,n=s
अलसस्य अलस pos=a,g=m,c=6,n=s
भीरोः भीरु pos=a,g=m,c=6,n=s
वृद्ध वृद्ध pos=a,comp=y
अवमन्तृ अवमन्तृ pos=a,g=m,c=6,n=s
परुषस्य परुष pos=a,g=m,c=6,n=s
pos=i
एव एव pos=i
किम् किम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
चिरम् चिरम् pos=i
माम् मद् pos=n,g=,c=2,n=s
अनुवृत्य अनुवृत् pos=vi
रूक्षम् रूक्ष pos=a,g=n,c=1,n=s