Original

कृतं मया पार्थ यथा न साधु येन प्राप्तं व्यसनं वः सुघोरम् ।तस्माच्छिरश्छिन्द्धि ममेदमद्य कुलान्तकस्याधमपूरुषस्य ॥ १०२ ॥

Segmented

कृतम् मया पार्थ यथा न साधु येन प्राप्तम् व्यसनम् वः सु घोरम् तस्मात् शिरः छिन्द्धि मे इदम् अद्य कुल-अन्तकस्य अधम-पूरुषस्य

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
यथा यथा pos=i
pos=i
साधु साधु pos=a,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
सु सु pos=i
घोरम् घोर pos=a,g=n,c=1,n=s
तस्मात् तस्मात् pos=i
शिरः शिरस् pos=n,g=n,c=2,n=s
छिन्द्धि छिद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
कुल कुल pos=n,comp=y
अन्तकस्य अन्तक pos=a,g=m,c=6,n=s
अधम अधम pos=a,comp=y
पूरुषस्य पूरुष pos=n,g=m,c=6,n=s