Original

एतच्छ्रुत्वा पाण्डवो धर्मराजो भ्रातुर्वाक्यं परुषं फल्गुनस्य ।उत्थाय तस्माच्छयनादुवाच पार्थं ततो दुःखपरीतचेताः ॥ १०१ ॥

Segmented

एतत् श्रुत्वा पाण्डवो धर्मराजो भ्रातुः वाक्यम् परुषम् फल्गुनस्य उत्थाय तस्मात् शयनात् उवाच पार्थम् ततो दुःख-परीत-चेताः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
परुषम् परुष pos=a,g=n,c=2,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
उत्थाय उत्था pos=vi
तस्मात् तद् pos=n,g=n,c=5,n=s
शयनात् शयन pos=n,g=n,c=5,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पार्थम् पार्थ pos=n,g=m,c=2,n=s
ततो ततस् pos=i
दुःख दुःख pos=n,comp=y
परीत परी pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s