Original

तव प्रियार्थं मम जीवितं हि ब्रवीमि सत्यं तदवेहि राजन् ।इति प्रायादुपसंगृह्य पादौ समुत्थितो दीप्ततेजाः किरीटी ।नेदं चिरात्क्षिप्रमिदं भविष्यत्यावर्ततेऽसावभियामि चैनम् ॥ १०० ॥

Segmented

तव प्रिय-अर्थम् मम जीवितम् हि ब्रवीमि सत्यम् तद् अवेहि राजन् इति प्रायाद् उपसंगृह्य पादौ समुत्थितो दीप्त-तेजाः किरीटी न इदम् चिरात् क्षिप्रम् इदम् भविष्यत्य् आवर्तते ऽसाव् अभियामि च एनम्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
हि हि pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
सत्यम् सत्य pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अवेहि अवे pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
इति इति pos=i
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
उपसंगृह्य उपसंग्रह् pos=vi
पादौ पाद pos=n,g=m,c=2,n=d
समुत्थितो समुत्था pos=va,g=m,c=1,n=s,f=part
दीप्त दीप् pos=va,comp=y,f=part
तेजाः तेजस् pos=n,g=m,c=1,n=s
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
चिरात् चिरात् pos=i
क्षिप्रम् क्षिप्रम् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
भविष्यत्य् भू pos=v,p=3,n=s,l=lrt
आवर्तते आवृत् pos=v,p=3,n=s,l=lat
ऽसाव् अदस् pos=n,g=m,c=1,n=s
अभियामि अभिया pos=v,p=1,n=s,l=lat
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s