Original

तदुक्तोऽहमदीनात्मन्राज्ञामितपराक्रम ।समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे ॥ १० ॥

Segmented

तद् उक्तो ऽहम् अदीन-आत्मन् राज्ञा अमित-पराक्रमैः समक्षम् तव गोविन्द न तत् क्षन्तुम् इह उत्सहे

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
अदीन अदीन pos=a,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=8,n=s
समक्षम् समक्ष pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
क्षन्तुम् क्षम् pos=vi
इह इह pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat