Original

कान्त्या शशाङ्कस्य जवेन वायोः स्थैर्येण मेरोः क्षमया पृथिव्याः ।सूर्यस्य भासा धनदस्य लक्ष्म्या शौर्येण शक्रस्य बलेन विष्णोः ॥ ९ ॥

Segmented

कान्त्या शशाङ्कस्य जवेन वायोः स्थैर्येण मेरोः क्षमया पृथिव्याः सूर्यस्य भासा धनदस्य लक्ष्म्या शौर्येण शक्रस्य बलेन विष्णोः

Analysis

Word Lemma Parse
कान्त्या कान्ति pos=n,g=f,c=3,n=s
शशाङ्कस्य शशाङ्क pos=n,g=m,c=6,n=s
जवेन जव pos=n,g=m,c=3,n=s
वायोः वायु pos=n,g=m,c=6,n=s
स्थैर्येण स्थैर्य pos=n,g=n,c=3,n=s
मेरोः मेरु pos=n,g=m,c=6,n=s
क्षमया क्षमा pos=n,g=f,c=3,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
भासा भास् pos=n,g=f,c=3,n=s
धनदस्य धनद pos=n,g=m,c=6,n=s
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
शौर्येण शौर्य pos=n,g=n,c=3,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
बलेन बल pos=n,g=n,c=3,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s