Original

अस्मात्परो न भविता धनुर्धरो न वै भूतः कश्चन जातु जेता ।इच्छन्नार्यः सर्वभूतानि कुर्याद्वशे वशी सर्वसमाप्तविद्यः ॥ ८ ॥

Segmented

अस्मात् परो न भविता धनुर्धरो न वै भूतः कश्चन जातु जेता इच्छन्न् आर्यः सर्व-भूतानि कुर्याद् वशे वशी सर्व-समाप्त-विद्यः

Analysis

Word Lemma Parse
अस्मात् इदम् pos=n,g=m,c=5,n=s
परो पर pos=n,g=m,c=1,n=s
pos=i
भविता भू pos=v,p=3,n=s,l=lrt
धनुर्धरो धनुर्धर pos=n,g=m,c=1,n=s
pos=i
वै वै pos=i
भूतः भू pos=va,g=m,c=1,n=s,f=part
कश्चन कश्चन pos=n,g=m,c=1,n=s
जातु जातु pos=i
जेता जेतृ pos=a,g=m,c=1,n=s
इच्छन्न् इष् pos=va,g=m,c=1,n=s,f=part
आर्यः आर्य pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
वशे वश pos=n,g=m,c=7,n=s
वशी वशिन् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
समाप्त समाप् pos=va,comp=y,f=part
विद्यः विद्या pos=n,g=m,c=1,n=s