Original

अयं जेता खाण्डवे देवसंघान्सर्वाणि भूतान्यपि चोत्तमौजाः ।अयं जेता मद्रकलिङ्गकेकयानयं कुरून्हन्ति च राजमध्ये ॥ ७ ॥

Segmented

अयम् जेता खाण्डवे देव-सङ्घान् सर्वाणि भूतान्य् अपि च उत्तम-ओजाः अयम् जेता मद्र-कलिङ्ग-केकयान् अयम् कुरून् हन्ति च राज-मध्ये

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
जेता जि pos=v,p=3,n=s,l=lrt
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
भूतान्य् भूत pos=n,g=n,c=2,n=p
अपि अपि pos=i
pos=i
उत्तम उत्तम pos=a,comp=y
ओजाः ओजस् pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
जेता जि pos=v,p=3,n=s,l=lrt
मद्र मद्र pos=n,comp=y
कलिङ्ग कलिङ्ग pos=n,comp=y
केकयान् केकय pos=n,g=m,c=2,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
हन्ति हन् pos=v,p=3,n=s,l=lat
pos=i
राज राजन् pos=n,comp=y
मध्ये मध्ये pos=i