Original

यत्तत्पृथां वागुवाचान्तरिक्षे सप्ताहजाते त्वयि मन्दबुद्धौ ।जातः पुत्रो वासवविक्रमोऽयं सर्वाञ्शूराञ्शात्रवाञ्जेष्यतीति ॥ ६ ॥

Segmented

यत् तत् पृथाम् वाग् उवाच अन्तरिक्षे सप्त-अह-जाते त्वयि मन्द-बुद्धि जातः पुत्रो वासव-विक्रमः ऽयम् सर्वाञ् शूराञ् शात्रवाञ् जेष्यति इति

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
पृथाम् पृथा pos=n,g=f,c=2,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
सप्त सप्तन् pos=n,comp=y
अह अह pos=n,comp=y
जाते जन् pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
मन्द मन्द pos=a,comp=y
बुद्धि बुद्धि pos=n,g=m,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वासव वासव pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
शूराञ् शूर pos=n,g=m,c=2,n=p
शात्रवाञ् शात्रव pos=n,g=m,c=2,n=p
जेष्यति जि pos=v,p=3,n=s,l=lrt
इति इति pos=i