Original

प्रच्छादितं बडिशमिवामिषेण प्रच्छादितो गवय इवापवाचा ।अनर्थकं मे दर्शितवानसि त्वं राज्यार्थिनो राज्यरूपं विनाशम् ॥ ५ ॥

Segmented

प्रच्छादितम् बडिशम् इव आमिषेन प्रच्छादितो गवय इव अपवाच् अनर्थकम् मे दर्शितवान् असि त्वम् राज्य-अर्थिनः राज्य-रूपम् विनाशम्

Analysis

Word Lemma Parse
प्रच्छादितम् प्रच्छादय् pos=va,g=n,c=1,n=s,f=part
बडिशम् बडिश pos=n,g=n,c=1,n=s
इव इव pos=i
आमिषेन आमिष pos=n,g=n,c=3,n=s
प्रच्छादितो प्रच्छादय् pos=va,g=m,c=1,n=s,f=part
गवय गवय pos=n,g=m,c=1,n=s
इव इव pos=i
अपवाच् अपवाच् pos=n,g=f,c=3,n=s
अनर्थकम् अनर्थक pos=a,g=m,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
दर्शितवान् दर्शय् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
राज्य राज्य pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=6,n=s
राज्य राज्य pos=n,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s