Original

मयि प्रतिश्रुत्य वधं हि तस्य बलस्य चाप्तस्य तथैव वीर ।आनीय नः शत्रुमध्यं स कस्मात्समुत्क्षिप्य स्थण्डिले प्रत्यपिंष्ठाः ॥ ३ ॥

Segmented

मयि प्रतिश्रुत्य वधम् हि तस्य बलस्य च आप्तस्य तथा एव वीर आनीय नः शत्रु-मध्यम् स कस्मात् समुत्क्षिप्य स्थण्डिले प्रत्यपिंष्ठाः

Analysis

Word Lemma Parse
मयि मद् pos=n,g=,c=7,n=s
प्रतिश्रुत्य प्रतिश्रु pos=vi
वधम् वध pos=n,g=m,c=2,n=s
हि हि pos=i
तस्य तद् pos=n,g=n,c=6,n=s
बलस्य बल pos=n,g=n,c=6,n=s
pos=i
आप्तस्य आप्त pos=a,g=m,c=6,n=s
तथा तथा pos=i
एव एव pos=i
वीर वीर pos=n,g=m,c=8,n=s
आनीय आनी pos=vi
नः मद् pos=n,g=,c=2,n=p
शत्रु शत्रु pos=n,comp=y
मध्यम् मध्य pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
कस्मात् कस्मात् pos=i
समुत्क्षिप्य समुत्क्षिप् pos=vi
स्थण्डिले स्थण्डिल pos=n,g=n,c=7,n=s
प्रत्यपिंष्ठाः प्रतिपिष् pos=v,p=2,n=s,l=lan