Original

इदं यदि द्वैतवने ह्यवक्ष्यः कर्णं योद्धुं न प्रसहे नृपेति ।वयं तदा प्राप्तकालानि सर्वे वृत्तान्युपैष्याम तदैव पार्थ ॥ २ ॥

Segmented

इदम् यदि द्वैतवने ह्य् अवक्ष्यः कर्णम् योद्धुम् न प्रसहे नृप इति वयम् तदा प्राप्त-कालानि सर्वे वृत्तान्य् उपैष्याम तदा एव पार्थ

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
यदि यदि pos=i
द्वैतवने द्वैतवन pos=n,g=n,c=7,n=s
ह्य् हि pos=i
अवक्ष्यः वच् pos=v,p=2,n=s,l=lrn
कर्णम् कर्ण pos=n,g=m,c=2,n=s
योद्धुम् युध् pos=vi
pos=i
प्रसहे प्रसह् pos=v,p=1,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s
इति इति pos=i
वयम् मद् pos=n,g=,c=1,n=p
तदा तदा pos=i
प्राप्त प्राप् pos=va,comp=y,f=part
कालानि काल pos=n,g=n,c=2,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वृत्तान्य् वृत्त pos=n,g=n,c=2,n=p
उपैष्याम उपे pos=v,p=1,n=p,l=lrn
तदा तदा pos=i
एव एव pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s